Original

दानवा ऊचुः ।भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह ।शूरैः परिवृतो नित्यं तथैव च महात्मभिः ॥ १ ॥

Segmented

दानवा ऊचुः भोः सुयोधन राज-इन्द्र भरतानाम् कुल-उद्वहैः शूरैः परिवृतो नित्यम् तथा एव च महात्मभिः

Analysis

Word Lemma Parse
दानवा दानव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
भोः भोः pos=i
सुयोधन सुयोधन pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भरतानाम् भरत pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
शूरैः शूर pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
तथा तथा pos=i
एव एव pos=i
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p