Original

ततः समासाद्य महाजनौघाः कुरुप्रवीरं परिवार्य तस्थुः ।हा नाथ हा धर्म इति ब्रुवन्तो ह्रिया च सर्वेऽश्रुमुखा बभूवुः ॥ ८ ॥

Segmented

ततः समासाद्य महा-जन-ओघाः कुरु-प्रवीरम् परिवार्य तस्थुः हा नाथ हा धर्म इति ब्रुवन्तो ह्रिया च सर्वे अश्रु-मुखाः बभूवुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
समासाद्य समासादय् pos=vi
महा महत् pos=a,comp=y
जन जन pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
तस्थुः स्था pos=v,p=3,n=p,l=lit
हा हा pos=i
नाथ नाथ pos=n,g=m,c=8,n=s
हा हा pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
ब्रुवन्तो ब्रू pos=va,g=m,c=1,n=p,f=part
ह्रिया ह्री pos=n,g=f,c=3,n=s
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
अश्रु अश्रु pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit