Original

पितेव पुत्रेषु स तेषु भावं चक्रे कुरूणामृषभो महात्मा ।ते चापि तस्मिन्भरतप्रबर्हे तदा बभूवुः पितरीव पुत्राः ॥ ७ ॥

Segmented

पिता इव पुत्रेषु स तेषु भावम् चक्रे कुरूणाम् ऋषभो महात्मा ते च अपि तस्मिन् भरत-प्रबर्हे तदा बभूवुः पितरि इव पुत्राः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
तद् pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
भावम् भाव pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
प्रबर्हे प्रबर्ह pos=a,g=m,c=7,n=s
तदा तदा pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
पितरि पितृ pos=n,g=m,c=7,n=s
इव इव pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p