Original

ततः कुरुश्रेष्ठमुपेत्य पौराः प्रदक्षिणं चक्रुरदीनसत्त्वाः ।तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना मुख्याश्च सर्वे कुरुजाङ्गलानाम् ॥ ५ ॥

Segmented

ततः कुरुश्रेष्ठम् उपेत्य पौराः प्रदक्षिणम् चक्रुः अदीन-सत्त्वाः तम् ब्राह्मणाः च अभ्यवदन् प्रसन्ना मुख्याः च सर्वे कुरुजाङ्गलानाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुरुश्रेष्ठम् कुरुश्रेष्ठ pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
पौराः पौर pos=n,g=m,c=1,n=p
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
अदीन अदीन pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
अभ्यवदन् अभिवद् pos=v,p=3,n=p,l=lan
प्रसन्ना प्रसद् pos=va,g=m,c=1,n=p,f=part
मुख्याः मुख्य pos=a,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कुरुजाङ्गलानाम् कुरुजाङ्गल pos=n,g=m,c=6,n=p