Original

ततस्तु वासांसि च राजपुत्र्या धात्र्यश्च दास्यश्च विभूषणं च ।तदिन्द्रसेनस्त्वरितं प्रगृह्य जघन्यमेवोपययौ रथेन ॥ ४ ॥

Segmented

ततस् तु वासांसि च राज-पुत्र्याः धात्र्यः च दास्यः च विभूषणम् च तद् इन्द्रसेनस् त्वरितम् प्रगृह्य जघन्यम् एव उपययौ रथेन

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
वासांसि वासस् pos=n,g=n,c=2,n=p
pos=i
राज राजन् pos=n,comp=y
पुत्र्याः पुत्री pos=n,g=f,c=6,n=s
धात्र्यः धात्री pos=n,g=f,c=1,n=p
pos=i
दास्यः दासी pos=n,g=f,c=1,n=p
pos=i
विभूषणम् विभूषण pos=n,g=n,c=2,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
इन्द्रसेनस् इन्द्रसेन pos=n,g=m,c=1,n=s
त्वरितम् त्वरितम् pos=i
प्रगृह्य प्रग्रह् pos=vi
जघन्यम् जघन्य pos=a,g=n,c=2,n=s
एव एव pos=i
उपययौ उपया pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s