Original

प्रेष्याः पुरो विंशतिरात्तशस्त्रा धनूंषि वर्माणि शरांश्च पीतान् ।मौर्वीश्च यन्त्राणि च सायकांश्च सर्वे समादाय जघन्यमीयुः ॥ ३ ॥

Segmented

प्रेष्याः पुरो विंशतिः आत्त-शस्त्राः धनूंषि वर्माणि शरांः च पीतान् मौर्वीः च यन्त्राणि च सायकांः च सर्वे समादाय जघन्यम् ईयुः

Analysis

Word Lemma Parse
प्रेष्याः प्रेष्य pos=n,g=m,c=1,n=p
पुरो पुरस् pos=i
विंशतिः विंशति pos=n,g=f,c=1,n=s
आत्त आदा pos=va,comp=y,f=part
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p
धनूंषि धनुस् pos=n,g=n,c=2,n=p
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
शरांः शर pos=n,g=m,c=2,n=p
pos=i
पीतान् पीत pos=a,g=m,c=2,n=p
मौर्वीः मौर्वी pos=n,g=f,c=2,n=p
pos=i
यन्त्राणि यन्त्र pos=n,g=n,c=2,n=p
pos=i
सायकांः सायक pos=n,g=m,c=2,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
समादाय समादा pos=vi
जघन्यम् जघन्य pos=a,g=n,c=2,n=s
ईयुः pos=v,p=3,n=p,l=lit