Original

आस्थाय वीराः सहिता वनाय प्रतस्थिरे भूतपतिप्रकाशाः ।हिरण्यनिष्कान्वसनानि गाश्च प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः ॥ २ ॥

Segmented

आस्थाय वीराः सहिता वनाय प्रतस्थिरे भूतपति-प्रकाशाः हिरण्य-निष्कान् वसनानि गाः च प्रदाय शिक्षा-अक्षर-मन्त्र-विद्भ्यः

Analysis

Word Lemma Parse
आस्थाय आस्था pos=vi
वीराः वीर pos=n,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
वनाय वन pos=n,g=n,c=4,n=s
प्रतस्थिरे प्रस्था pos=v,p=3,n=p,l=lit
भूतपति भूतपति pos=n,comp=y
प्रकाशाः प्रकाश pos=n,g=m,c=1,n=p
हिरण्य हिरण्य pos=n,comp=y
निष्कान् निष्क pos=n,g=m,c=2,n=p
वसनानि वसन pos=n,g=n,c=2,n=p
गाः गो pos=n,g=,c=2,n=p
pos=i
प्रदाय प्रदा pos=vi
शिक्षा शिक्षा pos=n,comp=y
अक्षर अक्षर pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
विद्भ्यः विद् pos=a,g=m,c=4,n=p