Original

आमन्त्र्य पार्थं च वृकोदरं च धनंजयं याज्ञसेनीं यमौ च ।प्रतस्थिरे राष्ट्रमपेतहर्षा युधिष्ठिरेणानुमता यथास्वम् ॥ १६ ॥

Segmented

आमन्त्र्य पार्थम् च वृकोदरम् च धनंजयम् याज्ञसेनीम् यमौ च प्रतस्थिरे राष्ट्रम् अपेत-हर्षाः युधिष्ठिरेन अनुमताः यथास्वम्

Analysis

Word Lemma Parse
आमन्त्र्य आमन्त्रय् pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
याज्ञसेनीम् याज्ञसेनी pos=n,g=f,c=2,n=s
यमौ यम pos=n,g=m,c=2,n=d
pos=i
प्रतस्थिरे प्रस्था pos=v,p=3,n=p,l=lit
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
अपेत अपे pos=va,comp=y,f=part
हर्षाः हर्ष pos=n,g=m,c=1,n=p
युधिष्ठिरेन युधिष्ठिर pos=n,g=m,c=3,n=s
अनुमताः अनुमन् pos=va,g=m,c=1,n=p,f=part
यथास्वम् यथास्व pos=a,g=m,c=2,n=s