Original

इत्येवमुक्ते वचनेऽर्जुनेन ते ब्राह्मणाः सर्ववर्णाश्च राजन् ।मुदाभ्यनन्दन्सहिताश्च चक्रुः प्रदक्षिणं धर्मभृतां वरिष्ठम् ॥ १५ ॥

Segmented

इत्य् एवम् उक्ते वचने ऽर्जुनेन ते ब्राह्मणाः सर्व-वर्णाः च राजन् मुदा अभ्यनन्दन् सहिताः च चक्रुः प्रदक्षिणम् धर्म-भृताम् वरिष्ठम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
वचने वचन pos=n,g=n,c=7,n=s
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
अभ्यनन्दन् अभिनन्द् pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s