Original

द्विजातिमुख्याः सहिताः पृथक्च भवद्भिरासाद्य तपस्विनश्च ।प्रसाद्य धर्मार्थविदश्च वाच्या यथार्थसिद्धिः परमा भवेन्नः ॥ १४ ॥

Segmented

द्विजाति-मुख्याः सहिताः पृथक् च भवद्भिः आसाद्य तपस्विनः च प्रसाद्य धर्म-अर्थ-विदः च वाच्या यथा अर्थ-सिद्धिः परमा भवेत् नः

Analysis

Word Lemma Parse
द्विजाति द्विजाति pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
पृथक् पृथक् pos=i
pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
आसाद्य आसादय् pos=vi
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
pos=i
प्रसाद्य प्रसादय् pos=vi
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
pos=i
वाच्या वच् pos=va,g=m,c=1,n=p,f=krtya
यथा यथा pos=i
अर्थ अर्थ pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नः मद् pos=n,g=,c=6,n=p