Original

धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं ससौबलं पापमतिं च कर्णम् ।अनर्थमिच्छन्ति नरेन्द्र पापा ये धर्मनित्यस्य सतस्तवोग्राः ॥ १० ॥

Segmented

धिग् धार्तराष्ट्रम् सु नृशंस-बुद्धिम् स सौबलम् पाप-मतिम् च कर्णम् अनर्थम् इच्छन्ति नरेन्द्र पापा ये धर्म-नित्यस्य सतस् ते उग्राः

Analysis

Word Lemma Parse
धिग् धिक् pos=i
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
सु सु pos=i
नृशंस नृशंस pos=a,comp=y
बुद्धिम् बुद्धि pos=n,g=m,c=2,n=s
pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
मतिम् मति pos=n,g=m,c=2,n=s
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
पापा पाप pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
नित्यस्य नित्य pos=a,g=m,c=6,n=s
सतस् अस् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
उग्राः उग्र pos=a,g=m,c=1,n=p