Original

वैशंपायन उवाच ।तस्मिन्दशार्हाधिपतौ प्रयाते युधिष्ठिरो भीमसेनार्जुनौ च ।यमौ च कृष्णा च पुरोहितश्च रथान्महार्हान्परमाश्वयुक्तान् ॥ १ ॥

Segmented

वैशम्पायन उवाच तस्मिन् दशार्ह-अधिपति प्रयाते युधिष्ठिरो भीमसेन-अर्जुनौ च यमौ च कृष्णा च पुरोहितः च रथान् महार्हान् परम-अश्व-युक्तान्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
दशार्ह दशार्ह pos=n,comp=y
अधिपति अधिपति pos=n,g=m,c=7,n=s
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
pos=i
यमौ यम pos=n,g=m,c=1,n=d
pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
महार्हान् महार्ह pos=a,g=m,c=2,n=p
परम परम pos=a,comp=y
अश्व अश्व pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part