Original

शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च ।पादयोः पतितं वीरं विक्लवं भ्रातृसौहृदात् ॥ ९ ॥

Segmented

शकुनेस् तु वचः श्रुत्वा दुःशासनम् अवेक्ष्य च पादयोः पतितम् वीरम् विक्लवम् भ्रातृ-सौहृदात्

Analysis

Word Lemma Parse
शकुनेस् शकुनि pos=n,g=m,c=6,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i
पादयोः पाद pos=n,g=m,c=7,n=d
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
विक्लवम् विक्लव pos=a,g=m,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
सौहृदात् सौहृद pos=n,g=n,c=5,n=s