Original

क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि ।सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान् ।पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्नुहि ॥ ८ ॥

Segmented

क्रियाम् एताम् समाज्ञाय कृतघ्नो न भविष्यसि सौभ्रात्रम् पाण्डवैः कृत्वा समवस्थाप्य च एव तान् पित्र्यम् राज्यम् प्रयच्छ एषाम् ततः सुखम् अवाप्नुहि

Analysis

Word Lemma Parse
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
समाज्ञाय समाज्ञा pos=vi
कृतघ्नो कृतघ्न pos=a,g=m,c=1,n=s
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt
सौभ्रात्रम् सौभ्रात्र pos=n,g=n,c=2,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
कृत्वा कृ pos=vi
समवस्थाप्य समवस्थापय् pos=vi
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
पित्र्यम् पित्र्य pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
एषाम् इदम् pos=n,g=m,c=6,n=p
ततः ततस् pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot