Original

यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः ।तत्र शोचसि राजेन्द्र विपरीतमिदं तव ॥ ६ ॥

Segmented

यत्र हर्षस् त्वया कार्यः सत्कर्तव्याः च पाण्डवाः तत्र शोचसि राज-इन्द्र विपरीतम् इदम् तव

Analysis

Word Lemma Parse
यत्र यत्र pos=i
हर्षस् हर्ष pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सत्कर्तव्याः सत्कृ pos=va,g=m,c=1,n=p,f=krtya
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s