Original

सत्कृतस्य हि ते शोको विपरीते कथं भवेत् ।मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय ॥ ५ ॥

Segmented

सत्कृतस्य हि ते शोको विपरीते कथम् भवेत् मा कृतम् शोभनम् पार्थैः शोकम् आलम्ब्य नाशय

Analysis

Word Lemma Parse
सत्कृतस्य सत्कृ pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
शोको शोक pos=n,g=m,c=1,n=s
विपरीते विपरीत pos=a,g=n,c=7,n=s
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मा मा pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
शोभनम् शोभन pos=n,g=n,c=2,n=s
पार्थैः पार्थ pos=n,g=m,c=3,n=p
शोकम् शोक pos=n,g=m,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
नाशय नाशय् pos=v,p=2,n=s,l=lot