Original

अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम् ।व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रियः ॥ ४ ॥

Segmented

अतिभीरुम् अतिक्लीबम् दीर्घसूत्रम् प्रमादिनम् व्यसनाद् विषय-आक्रान्तम् न भजन्ति नृपम् श्रियः

Analysis

Word Lemma Parse
अतिभीरुम् अतिभीरु pos=a,g=m,c=2,n=s
अतिक्लीबम् अतिक्लीब pos=a,g=m,c=2,n=s
दीर्घसूत्रम् दीर्घसूत्र pos=a,g=m,c=2,n=s
प्रमादिनम् प्रमादिन् pos=a,g=m,c=2,n=s
व्यसनाद् व्यसन pos=n,g=n,c=5,n=s
विषय विषय pos=n,comp=y
आक्रान्तम् आक्रम् pos=va,g=m,c=2,n=s,f=part
pos=i
भजन्ति भज् pos=v,p=3,n=p,l=lat
नृपम् नृप pos=n,g=m,c=2,n=s
श्रियः श्री pos=n,g=f,c=1,n=p