Original

अद्य चाप्यवगच्छामि न वृद्धाः सेवितास्त्वया ।यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति ।स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि ॥ ३ ॥

Segmented

अद्य च अपि अवगच्छामि न वृद्धाः सेवितास् त्वया यः समुत्पतितम् हर्षम् दैन्यम् वा न नियच्छति स नश्यति श्रियम् प्राप्य पात्रम् आमम् इव अम्भसि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
pos=i
अपि अपि pos=i
अवगच्छामि अवगम् pos=v,p=1,n=s,l=lat
pos=i
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
सेवितास् सेव् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
समुत्पतितम् समुत्पत् pos=va,g=m,c=2,n=s,f=part
हर्षम् हर्ष pos=n,g=m,c=2,n=s
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
वा वा pos=i
pos=i
नियच्छति नियम् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
नश्यति नश् pos=v,p=3,n=s,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
पात्रम् पात्र pos=n,g=n,c=1,n=s
आमम् आम pos=a,g=n,c=1,n=s
इव इव pos=i
अम्भसि अम्भस् pos=n,g=n,c=7,n=s