Original

तमानीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः ।प्रहृष्टमनसः सर्वे किंचिदुत्फुल्ललोचनाः ।साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् ॥ २६ ॥

Segmented

तम् आनीतम् नृपम् दृष्ट्वा रात्रौ संहत्य दानवाः प्रहृः-मनसः सर्वे किंचिद् उत्फुल्ल-लोचनाः स अभिमानम् इदम् वाक्यम् दुर्योधनम् अथ अब्रुवन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आनीतम् आनी pos=va,g=m,c=2,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रात्रौ रात्रि pos=n,g=f,c=7,n=s
संहत्य संहन् pos=vi
दानवाः दानव pos=n,g=m,c=1,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उत्फुल्ल उत्फुल्ल pos=a,comp=y
लोचनाः लोचन pos=n,g=m,c=1,n=p
pos=i
अभिमानम् अभिमान pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan