Original

समादाय च राजानं प्रविवेश रसातलम् ।दानवानां मुहूर्ताच्च तमानीतं न्यवेदयत् ॥ २५ ॥

Segmented

समादाय च राजानम् प्रविवेश रसा-तलम् दानवानाम् मुहूर्तात् च तम् आनीतम् न्यवेदयत्

Analysis

Word Lemma Parse
समादाय समादा pos=vi
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
रसा रसा pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
दानवानाम् दानव pos=n,g=m,c=6,n=p
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
आनीतम् आनी pos=va,g=m,c=2,n=s,f=part
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan