Original

तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा ।निमेषादगमच्चापि यत्र राजा सुयोधनः ॥ २४ ॥

Segmented

तथा इति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा निमेषाद् अगमत् च अपि यत्र राजा सुयोधनः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
प्रतिश्रुत्य प्रतिश्रु pos=vi
सा तद् pos=n,g=f,c=1,n=s
कृत्या कृत्या pos=n,g=f,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तदा तदा pos=i
निमेषाद् निमेष pos=n,g=m,c=5,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
pos=i
अपि अपि pos=i
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s