Original

आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना ।प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय ॥ २३ ॥

Segmented

आहुः दैत्याः च ताम् तत्र सु प्रीतेन अन्तरात्मना प्राय-उपविष्टम् राजानम् धार्तराष्ट्रम् इह आनय

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
दैत्याः दैत्य pos=n,g=m,c=1,n=p
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
सु सु pos=i
प्रीतेन प्री pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s
प्राय प्राय pos=n,comp=y
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
इह इह pos=i
आनय आनी pos=v,p=2,n=s,l=lot