Original

कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता ।कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् ॥ २२ ॥

Segmented

कर्म-सिद्धौ तदा तत्र जृम्भमाणा महा-अद्भुता कृत्या समुत्थिता राजन् किम् करोमि इति च अब्रवीत्

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
सिद्धौ सिद्धि pos=n,g=f,c=7,n=s
तदा तदा pos=i
तत्र तत्र pos=i
जृम्भमाणा जृम्भ् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
अद्भुता अद्भुत pos=a,g=f,c=1,n=s
कृत्या कृत्या pos=n,g=f,c=1,n=s
समुत्थिता समुत्था pos=va,g=f,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan