Original

जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः ।ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः ॥ २१ ॥

Segmented

जुह्वति अग्नौ हविः क्षीरम् मन्त्र-वत् सु समाहिताः ब्राह्मणा वेद-वेदाङ्ग-पारगाः सु दृढ-व्रताः

Analysis

Word Lemma Parse
जुह्वति हु pos=v,p=3,n=p,l=lat
अग्नौ अग्नि pos=n,g=m,c=7,n=s
हविः हविस् pos=n,g=n,c=2,n=s
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
वत् वत् pos=i
सु सु pos=i
समाहिताः समाहित pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p
सु सु pos=i
दृढ दृढ pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p