Original

बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः ।अथर्ववेदप्रोक्तैश्च याश्चोपनिषदि क्रियाः ।मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् ॥ २० ॥

Segmented

बृहस्पति-उशना उक्तवद्भिः च मन्त्रैः मन्त्र-विशारदाः अथर्ववेद-प्रोक्तैः च याः च उपनिषद् क्रियाः मन्त्र-जप्य-समायुज् तास् तदा समवर्तयन्

Analysis

Word Lemma Parse
बृहस्पति बृहस्पति pos=n,comp=y
उशना उशनस् pos=n,g=,c=1,n=s
उक्तवद्भिः वच् pos=va,g=m,c=3,n=p,f=part
pos=i
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
मन्त्र मन्त्र pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
अथर्ववेद अथर्ववेद pos=n,comp=y
प्रोक्तैः प्रवच् pos=va,g=m,c=3,n=p,f=part
pos=i
याः यद् pos=n,g=f,c=1,n=p
pos=i
उपनिषद् उपनिषद् pos=n,g=f,c=7,n=s
क्रियाः क्रिया pos=n,g=f,c=1,n=p
मन्त्र मन्त्र pos=n,comp=y
जप्य जप्य pos=n,comp=y
समायुज् समायुज् pos=va,g=f,c=1,n=p,f=part
तास् तद् pos=n,g=f,c=2,n=p
तदा तदा pos=i
समवर्तयन् संवर्तय् pos=v,p=3,n=p,l=lan