Original

सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया ।मयाहृतां श्रियं स्फीतां मोहात्समपहाय किम् ।त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि ॥ २ ॥

Segmented

सम्यग् उक्तम् हि कर्णेन तत् श्रुतम् कौरव त्वया मया आहृताम् श्रियम् स्फीताम् मोहात् समपहाय किम् त्वम् अबुद्ध्या नृप-वर प्राणान् उत्स्रष्टुम् इच्छसि

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
कौरव कौरव pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
आहृताम् आहृ pos=va,g=f,c=2,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
स्फीताम् स्फीत pos=a,g=f,c=2,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
समपहाय समपहा pos=vi
किम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अबुद्ध्या अबुद्धि pos=n,g=f,c=3,n=s
नृप नृप pos=n,comp=y
वर वर pos=a,g=m,c=8,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
उत्स्रष्टुम् उत्सृज् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat