Original

ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै ।आह्वानाय तदा चक्रुः कर्म वैतानसंभवम् ॥ १९ ॥

Segmented

ते स्व-पक्ष-क्षयम् तम् तु ज्ञात्वा दुर्योधनस्य वै आह्वानाय तदा चक्रुः कर्म वैतान-संभवम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
पक्ष पक्ष pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
ज्ञात्वा ज्ञा pos=vi
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
वै वै pos=i
आह्वानाय आह्वान pos=n,g=n,c=4,n=s
तदा तदा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
कर्म कर्मन् pos=n,g=n,c=2,n=s
वैतान वैतान pos=n,comp=y
संभवम् सम्भव pos=n,g=n,c=2,n=s