Original

कुशचीराम्बरधरः परं नियममास्थितः ।वाग्यतो राजशार्दूलः स स्वर्गगतिकाङ्क्षया ।मनसोपचितिं कृत्वा निरस्य च बहिष्क्रियाः ॥ १७ ॥

Segmented

कुश-चीर-अम्बर-धरः परम् नियमम् आस्थितः वाग्यतो राज-शार्दूलः स स्वर्ग-गति-काङ्क्षया मनसा उपचितिम् कृत्वा निरस्य च बहिष्क्रियाः

Analysis

Word Lemma Parse
कुश कुश pos=n,comp=y
चीर चीर pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
परम् पर pos=n,g=m,c=2,n=s
नियमम् नियम pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
वाग्यतो वाग्यत pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
गति गति pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
उपचितिम् उपचिति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
निरस्य निरस् pos=vi
pos=i
बहिष्क्रियाः बहिष्क्रिया pos=n,g=f,c=2,n=p