Original

स सुहृद्भिरमात्यैश्च भ्रातृभिः स्वजनेन च ।बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत ॥ १५ ॥

Segmented

स सुहृद्भिः अमात्यैः च भ्रातृभिः स्व-जनेन च बहु-प्रकारम् अपि उक्तवान् निश्चयान् न व्यचाल्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
स्व स्व pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
pos=i
बहु बहु pos=a,comp=y
प्रकारम् प्रकार pos=n,g=m,c=2,n=s
अपि अपि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
निश्चयान् निश्चय pos=n,g=m,c=5,n=s
pos=i
व्यचाल्यत विचालय् pos=v,p=3,n=s,l=lan