Original

त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम् ।या गतिस्तव राजेन्द्र सास्माकमपि भारत ।कथं वा संप्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् ॥ १४ ॥

Segmented

त एवम् उक्ताः प्रत्यूचू राजानम् अरि-मर्दनम् या गतिस् तव राज-इन्द्र सा नः अपि भारत कथम् वा सम्प्रवेक्ष्यामस् त्वद्-विहीनाः पुरम् वयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
प्रत्यूचू प्रतिवच् pos=v,p=3,n=p,l=lit
राजानम् राजन् pos=n,g=m,c=2,n=s
अरि अरि pos=n,comp=y
मर्दनम् मर्दन pos=a,g=m,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
गतिस् गति pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सा तद् pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
वा वा pos=i
सम्प्रवेक्ष्यामस् सम्प्रविश् pos=v,p=1,n=p,l=lrt
त्वद् त्वद् pos=n,comp=y
विहीनाः विहा pos=va,g=m,c=1,n=p,f=part
पुरम् पुर pos=n,g=n,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p