Original

सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत् ।न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया ।नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत ॥ १२ ॥

Segmented

सुहृदाम् च एव तत् श्रुत्वा समन्युः इदम् अब्रवीत् न धर्म-धन-सौख्येन न ऐश्वर्येन न च आज्ञया न एव भोगैः च मे कार्यम् मा विहन्यत

Analysis

Word Lemma Parse
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
समन्युः समन्यु pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
धर्म धर्म pos=n,comp=y
धन धन pos=n,comp=y
सौख्येन सौख्य pos=n,g=n,c=3,n=s
pos=i
ऐश्वर्येन ऐश्वर्य pos=n,g=n,c=3,n=s
pos=i
pos=i
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
भोगैः भोग pos=n,g=m,c=3,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
मा मद् pos=n,g=,c=2,n=s
विहन्यत गम् pos=v,p=2,n=p,l=lot