Original

कर्णसौबलयोश्चापि संस्मृत्य वचनान्यसौ ।निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा ।व्रीडयाभिपरीतात्मा नैराश्यमगमत्परम् ॥ ११ ॥

Segmented

कर्ण-सौबलयोः च अपि संस्मृत्य वचनानि असौ निर्वेदम् परमम् गत्वा राजा दुर्योधनस् तदा व्रीडया अभिपरी-आत्मा नैराश्यम् अगमत् परम्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
सौबलयोः सौबल pos=n,g=m,c=6,n=d
pos=i
अपि अपि pos=i
संस्मृत्य संस्मृ pos=vi
वचनानि वचन pos=n,g=n,c=2,n=p
असौ अदस् pos=n,g=m,c=1,n=s
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गत्वा गम् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनस् दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
व्रीडया व्रीडा pos=n,g=f,c=3,n=s
अभिपरी अभिपरी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नैराश्यम् नैराश्य pos=n,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
परम् पर pos=n,g=n,c=2,n=s