Original

बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम् ।उत्थाप्य संपरिष्वज्य प्रीत्याजिघ्रत मूर्धनि ॥ १० ॥

Segmented

बाहुभ्याम् साधु-जाताभ्याम् दुःशासनम् अरिंदमम् उत्थाप्य सम्परिष्वज्य प्रीत्या अजिघ्रत मूर्धनि

Analysis

Word Lemma Parse
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
साधु साधु pos=a,comp=y
जाताभ्याम् जन् pos=va,g=m,c=3,n=d,f=part
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
उत्थाप्य उत्थापय् pos=vi
सम्परिष्वज्य सम्परिष्वज् pos=vi
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
अजिघ्रत घ्रा pos=v,p=3,n=s,l=lan
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s