Original

वैशंपायन उवाच ।प्रायोपविष्टं राजानं दुर्योधनममर्षणम् ।उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा ॥ १ ॥

Segmented

वैशम्पायन उवाच प्राय-उपविष्टम् राजानम् दुर्योधनम् अमर्षणम् उवाच सान्त्वयन् राजन् शकुनिः सौबलस् तदा

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राय प्राय pos=n,comp=y
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलस् सौबल pos=n,g=m,c=1,n=s
तदा तदा pos=i