Original

भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् ।प्राप्ताश्च लोकाः पुण्याः स्युर्महेन्द्रसदनेऽक्षयाः ॥ ९ ॥

Segmented

भवेद् यशः पृथिव्याम् मे ख्यातम् गन्धर्वतो वधात् प्राप्ताः च लोकाः पुण्याः स्युः महा-इन्द्र-सदने ऽक्षयाः

Analysis

Word Lemma Parse
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यशः यशस् pos=n,g=n,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
गन्धर्वतो गन्धर्व pos=n,g=m,c=5,n=s
वधात् वध pos=n,g=m,c=5,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
पुण्याः पुण्य pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सदने सदन pos=n,g=n,c=7,n=s
ऽक्षयाः अक्षय pos=a,g=m,c=1,n=p