Original

प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे ।श्रेयस्तद्भविता मह्यमेवंभूतं न जीवितम् ॥ ८ ॥

Segmented

प्राप्तः स्याम् यदि अहम् वीर वधम् तस्मिन् महा-रणे श्रेयस् तद् भविता मह्यम् एवंभूतम् न जीवितम्

Analysis

Word Lemma Parse
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
वधम् वध pos=n,g=m,c=2,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
श्रेयस् श्रेयस् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
मह्यम् मद् pos=n,g=,c=4,n=s
एवंभूतम् एवंभूत pos=a,g=n,c=1,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s