Original

ये मे निराकृता नित्यं रिपुर्येषामहं सदा ।तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे ॥ ७ ॥

Segmented

ये मे निराकृता नित्यम् रिपुः येषाम् अहम् सदा तैः मोक्षितो ऽहम् दुर्बुद्धिः दत्तम् तैः जीवितम् च मे

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
निराकृता निराकृ pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
रिपुः रिपु pos=n,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
सदा सदा pos=i
तैः तद् pos=n,g=m,c=3,n=p
मोक्षितो मोक्षय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
जीवितम् जीवित pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s