Original

स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः ।युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम् ॥ ६ ॥

Segmented

स्त्री-समक्षम् अहम् दीनो बद्धः शत्रु-वशम् गतः युधिष्ठिरस्य उपहृतः किम् नु दुःखम् अतः परम्

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
समक्षम् समक्ष pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
दीनो दीन pos=a,g=m,c=1,n=s
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
उपहृतः उपहृ pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s