Original

वैशंपायन उवाच ।एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः ॥ ४९ ॥

Segmented

वैशम्पायन उवाच एवम् उक्तस् तु कर्णेन राजा दुर्योधनस् तदा न एव उत्थातुम् मनः चक्रे स्वर्गाय कृत-निश्चयः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनस् दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
pos=i
एव एव pos=i
उत्थातुम् उत्था pos=vi
मनः मनस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
स्वर्गाय स्वर्ग pos=n,g=m,c=4,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s