Original

नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ ।प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि ॥ ४८ ॥

Segmented

न उत्सहे जीवितुम् अहम् त्वद्-विहीनः नर-ऋषभ प्राय-उपविष्टः तु नृप राज्ञाम् हास्यो भविष्यसि

Analysis

Word Lemma Parse
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
जीवितुम् जीव् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्राय प्राय pos=n,comp=y
उपविष्टः उपविश् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
नृप नृप pos=n,g=m,c=8,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
हास्यो हस् pos=va,g=m,c=1,n=s,f=krtya
भविष्यसि भू pos=v,p=2,n=s,l=lrt