Original

मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि ।स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन ॥ ४७ ॥

Segmented

मद्-वाक्यम् एतद् राज-इन्द्र यदि एवम् न करिष्यसि स्थास्यामि इह भवत्-पादौ शुश्रूषन्न् अरि-मर्दनैः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यदि यदि pos=i
एवम् एवम् pos=i
pos=i
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
स्थास्यामि स्था pos=v,p=1,n=s,l=lrt
इह इह pos=i
भवत् भवत् pos=a,comp=y
पादौ पाद pos=n,g=m,c=2,n=d
शुश्रूषन्न् शुश्रूष् pos=va,g=m,c=1,n=s,f=part
अरि अरि pos=n,comp=y
मर्दनैः मर्दन pos=a,g=m,c=8,n=s