Original

अवश्यमेव नृपते राज्ञो विषयवासिभिः ।प्रियाण्याचरितव्यानि तत्र का परिदेवना ॥ ४६ ॥

Segmented

अवश्यम् एव नृपते राज्ञो विषय-वासिन् प्रियाणि आचः तत्र का परिदेवना

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
एव एव pos=i
नृपते नृपति pos=n,g=m,c=8,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
विषय विषय pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p
प्रियाणि प्रिय pos=a,g=n,c=1,n=p
आचः आचर् pos=va,g=n,c=1,n=p,f=krtya
तत्र तत्र pos=i
का pos=n,g=f,c=1,n=s
परिदेवना परिदेवना pos=n,g=f,c=1,n=s