Original

पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे ।सत्त्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् ।उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि ॥ ४५ ॥

Segmented

पाण्डवेयानि रत्नानि त्वम् अद्य अपि उपभुञ्जसे सत्त्व-स्थान् पाण्डवान् पश्य न ते प्रायम् उपाविशन् उत्तिष्ठ राजन् भद्रम् ते न चिन्ताम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
पाण्डवेयानि पाण्डवेय pos=a,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
अपि अपि pos=i
उपभुञ्जसे उपभुज् pos=v,p=2,n=s,l=lat
सत्त्व सत्त्व pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रायम् प्राय pos=n,g=m,c=2,n=s
उपाविशन् उपविश् pos=v,p=3,n=p,l=lan
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat