Original

शूराश्च बलवन्तश्च संयुगेष्वपलायिनः ।भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः ॥ ४४ ॥

Segmented

शूराः च बलवन्तः च संयुगेषु अपलायिन् भवतस् ते सभायाम् वै प्रेष्य-ताम् पूर्वम् आगताः

Analysis

Word Lemma Parse
शूराः शूर pos=n,g=m,c=1,n=p
pos=i
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
pos=i
संयुगेषु संयुग pos=n,g=n,c=7,n=p
अपलायिन् अपलायिन् pos=a,g=m,c=1,n=p
भवतस् भवत् pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
वै वै pos=i
प्रेष्य प्रेष्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
पूर्वम् पूर्वम् pos=i
आगताः आगम् pos=va,g=m,c=1,n=p,f=part