Original

न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तम ।स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः ॥ ४३ ॥

Segmented

न च एतत् साधु यद् राजन् पाण्डवास् त्वाम् नृप-उत्तम स्व-सेनया संप्रयान्तम् न अनुयान्ति स्म पृष्ठतः

Analysis

Word Lemma Parse
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
यद् यत् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवास् पाण्डव pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
स्व स्व pos=a,comp=y
सेनया सेना pos=n,g=f,c=3,n=s
संप्रयान्तम् सम्प्रया pos=va,g=m,c=2,n=s,f=part
pos=i
अनुयान्ति अनुया pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पृष्ठतः पृष्ठतस् pos=i