Original

सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः ।तैः संगम्य नृपार्थाय यतितव्यं यथातथम् ॥ ४१ ॥

Segmented

सेनाजीवाः च ये राज्ञाम् विषये सन्ति मानवाः तैः संगम्य नृप-अर्थाय यतितव्यम् यथातथम्

Analysis

Word Lemma Parse
सेनाजीवाः सेनाजीव pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
विषये विषय pos=n,g=m,c=7,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
संगम्य संगम् pos=vi
नृप नृप pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
यतितव्यम् यत् pos=va,g=n,c=1,n=s,f=krtya
यथातथम् यथातथ pos=a,g=n,c=1,n=s