Original

तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्यथ ।भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः ॥ ४ ॥

Segmented

तस्मिन्न् उच्चार्यमाणे तु गन्धर्वेण वचसि अथ भूमेः विवरम् अन्वैच्छम् प्रवेष्टुम् व्रीडया अन्वितः

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
उच्चार्यमाणे उच्चारय् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
गन्धर्वेण गन्धर्व pos=n,g=m,c=3,n=s
वचसि वचस् pos=n,g=n,c=7,n=s
अथ अथ pos=i
भूमेः भूमि pos=n,g=f,c=6,n=s
विवरम् विवर pos=n,g=n,c=2,n=s
अन्वैच्छम् अन्विष् pos=v,p=1,n=s,l=lan
प्रवेष्टुम् प्रविश् pos=vi
व्रीडया व्रीडा pos=n,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s