Original

सेनाजीवैश्च कौरव्य तथा विषयवासिभिः ।अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् ॥ ३९ ॥

Segmented

सेनाजीवैः च कौरव्य तथा विषय-वासिन् अज्ञातैः यदि वा ज्ञातैः कर्तव्यम् नृपतेः प्रियम्

Analysis

Word Lemma Parse
सेनाजीवैः सेनाजीव pos=n,g=m,c=3,n=p
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
तथा तथा pos=i
विषय विषय pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p
अज्ञातैः अज्ञात pos=a,g=m,c=3,n=p
यदि यदि pos=i
वा वा pos=i
ज्ञातैः ज्ञा pos=va,g=m,c=3,n=p,f=part
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
नृपतेः नृपति pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s