Original

राजन्नद्यावगच्छामि तवेह लघुसत्त्वताम् ।किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि ।सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन ॥ ३८ ॥

Segmented

राजन्न् अद्य अवगच्छामि ते इह लघु-सत्त्वताम् किम् अत्र चित्रम् यद् वीर मोक्षितः पाण्डवैः असि सद्यो वशम् समापन्नः शत्रूणाम् शत्रु-कर्शनैः

Analysis

Word Lemma Parse
राजन्न् राजन् pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
अवगच्छामि अवगम् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
इह इह pos=i
लघु लघु pos=a,comp=y
सत्त्वताम् सत्त्वता pos=n,g=f,c=2,n=s
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
यद् यत् pos=i
वीर वीर pos=n,g=m,c=8,n=s
मोक्षितः मोक्षय् pos=va,g=m,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
असि अस् pos=v,p=2,n=s,l=lat
सद्यो सद्यस् pos=i
वशम् वश pos=n,g=m,c=2,n=s
समापन्नः समापद् pos=va,g=m,c=1,n=s,f=part
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s