Original

नार्हस्येवंगते मन्युं कर्तुं प्राकृतवद्यथा ।विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ।उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् ॥ ३७ ॥

Segmented

न अर्हसि एवंगते मन्युम् कर्तुम् प्राकृत-वत् यथा विषण्णास् तव सोदर्यास् त्वयि प्रायम् समास्थिते उत्तिष्ठ व्रज भद्रम् ते समाश्वासय सोदरान्

Analysis

Word Lemma Parse
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
एवंगते एवंगत pos=a,g=n,c=7,n=s
मन्युम् मन्यु pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
प्राकृत प्राकृत pos=a,comp=y
वत् वत् pos=i
यथा यथा pos=i
विषण्णास् विषद् pos=va,g=m,c=1,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
सोदर्यास् सोदर्य pos=a,g=m,c=1,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
प्रायम् प्राय pos=n,g=m,c=2,n=s
समास्थिते समास्था pos=va,g=m,c=7,n=s,f=part
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
व्रज व्रज् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समाश्वासय समाश्वासय् pos=v,p=2,n=s,l=lot
सोदरान् सोदर pos=n,g=m,c=2,n=p